C 24-2(1) Manthānabhairavatantra
Manuscript culture infobox
Filmed in: C 24/2
Title: Manthānabhairavatantra
Dimensions: 35.2 x 15.9 cm x 185 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 217
Remarks: RN contains 2 texts, see also 47872 Nirvāṇatantra; C 24/2 A
Reel No. C 24-2(1)
Inventory No. 34931
Title Manthānabhairavatantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.2 x 15.9 cm
Folios 175
Lines per Folio 11
Foliation figures on the verso, in the upper left-hand margin under the abbreviation maṃ. bhai. and in the lower right-hand margin under the word rāmaḥ
Place of Deposit Kaiser Library
Accession No. 217a
Manuscript Features
The MS contains the text form 74 paṭala to 93 paṭala.
The MS contains many scribal errors.
Folio number 30 comes after folio number 22 but the text is continuous.
Folio number 54 comes after folio number 50 but the text is continuous.
Excerpts
Beginning
oṃ namo mahābhairavāya || ||
prathamaṃ candrakuryākhyaṃ gulpanāthaṃ dvitīyakaṃ ||
tṛtīyaṃ śubhadevaṃ ca kalpāsākhyaṃ caturthakam ||
paṃcamaṃ vaṭapuryākhyaṃ virājaṃ ṣaṣṭam eva ca ||
prayāsaṃ saptamaś caiva kāṃśālākhyaṃ tu cāṣṭamaṃ ||
navamaṃ bhogadevaṃ ca vivaṃ devi dvipaṃcamā ||
ekādaśaś ca khaḍgākhyai dvādaśaṃ rudram eva ca ||
dharā śivaṃ trayodaśaṃ ca mudrāsphoṭaṃ caturddaśaṃ ||
vaṃkāpūraṃ paṃcadaśaṃ bhujasphoṭa ṣada ucyate ||
ṣoḍaśaite mahāsiddhā koṃkaṇe hyadhikāriṇaḥ ||
viprā ṣaḍ kṣatriyo dvau puṣṭheṣṭha saiva sutāḥ smṛtāḥ || (fol. 1v1–4)
End
itidaṃ paramaṃ devi rahasyaṃ kathitaṃ mayā ||
anena vidhinā devi gaḍukaṃ dāpayet tu yaḥ ||
śatakoṭipramāṇaṃ tu brahmaṃḍaṃ hemajaṃ priye ||
datvā śataguṇaṃ puṇyaṃ ayute devatālayaṃ ||
lakālokāṃ ca padavī kodyā vai kubjikātanuḥ ||
bhavatesādhakeṃdro vā ity āha paramaḥ śivaḥ ||
śivo maheśvaro rudraḥ sarvvavyāpī sadodyataḥ ||
sūtre kāyavido yas tu āgamārthaviśāradaḥ ||
navakoṭeśvaraṃ maṃthāsau vidaren mahītale ||
tasya pūjā prakarttayā ātmanā na dhanena ca ||
graṃthāraṃbhe tathā madhye aṃte caiva viśeṣataḥ ||
pūjāṃte arccayet sarvvā guru sarvvopacārakaiḥ ||
vastrair ābharaṇai hṛdyai gorūśva hemajādibhiḥ ||
pradakṣiṇaśataṃ kuryāt sāṣṭāṅgaṃ ca namaskṛtaṃ ||
kṛtam ārambha śāstrasya vyākhyālasvanakeṣu ca ||
ye samāpte varārohe kṛtvā siddhiparo bhavet ||
athavā na kṛte devi vilopāt maraṇaṃ bhavet ||
pacyate niraye ghore yāvad ākhya mamaṣṭakaṃ ||
idaṃ rahasyaṃ kaulāgamo gopanīyaṃ prayatnataḥ ||
gopanāt siddhyate sarvvaṃ satyaṃ satyaṃ na saṃśayaḥ ||
idānīṃ partamaṃ guhyaṃ caturvviṃśatsahasrakaṃ ||
kulataṃtre catuḥ proktaṃ aṣṭāviṃśatsahasrakaṃ || || (fol. 185r8–185v3)
Sub-colophons
iti śrīmahāmanthānabhairavayajñe śatakoṭipravistīrṇe ānvaye navakodyāvatāre śrīkulakaulinīmate śrīkulataṃtrāvatāre caturviṃśatisahasre taṃtrābhidhāne pāraṃparyakathano nāma catuḥsaptatitamaḥ paṭalaḥ || (fol. 7v4–5)
iti śrīmahāmanthānabhairavayajñe śatakoṭipravistīrṇe ānvaye navakoṭipramāṇo ānvaye navakodyāvatāre śrīkulakaulinīmate śrīkulataṃtrāvatārite caturviṃśatisahasre taṃtrābhidhāne upadeśanirṇayo nāma dvāviṃnavatitamaḥ paṭalaḥ || (fol. 178r9–11)
Colophon
iti śrīmanthānabhairavayajñe śatakoṭipravistīrṇe ānvayena ānye navakodyāvatāre śrīcaturvviṃśatisāhasre taṃtrābhidhāne namaskārāśīrvvādavarṇano nāma trinavatitamaḥ paṭalaḥ samāptaṃ śrī śrīmad bhārakaṃ || ||
yādṛśī pauṣṭakaṃ dṛṣṭā tādṛśī likhitaṃ mayā ||
yadi śuddham aśuddham vā kṣemathāṃ parameśvarī || ❁ || (fol. 185v3–5)
Microfilm Details
Reel No. C 24/2a
Date of Filming 21-12-1975
Exposures 194
Used Copy Kathmandu
Type of Film positive
Remarks There are two exposures of fols. 46v–47r, 48v–49r, 78v–79r, 86v–87r, 100v–101r, 106v–107r, 122v–123r, 125v–126r, 129v–130r, 139v–140r, 158v–159r and 162v–163r.
There are three exposures of fols. 2v–3r.
The exposure numbers 50, 53–60, 65–68 and 79 are out of focus.
Catalogued by RT
Date 15-03-2007