C 24-2(1) Manthānabhairavatantra

Manuscript culture infobox

Filmed in: C 24/2
Title: Manthānabhairavatantra
Dimensions: 35.2 x 15.9 cm x 185 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: Kesar 217
Remarks: RN contains 2 texts, see also 47872 Nirvāṇatantra; C 24/2 A

Reel No. C 24-2(1)

Inventory No. 34931

Title Manthānabhairavatantra

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.2 x 15.9 cm

Folios 175

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation maṃ. bhai. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit Kaiser Library

Accession No. 217a

Manuscript Features

The MS contains the text form 74 paṭala to 93 paṭala.

The MS contains many scribal errors.

Folio number 30 comes after folio number 22 but the text is continuous.

Folio number 54 comes after folio number 50 but the text is continuous.

Excerpts

Beginning

oṃ namo mahābhairavāya || ||

prathamaṃ candrakuryākhyaṃ gulpanāthaṃ dvitīyakaṃ ||

tṛtīyaṃ śubhadevaṃ ca kalpāsākhyaṃ caturthakam ||

paṃcamaṃ vaṭapuryākhyaṃ virājaṃ ṣaṣṭam eva ca ||

prayāsaṃ saptamaś caiva kāṃśālākhyaṃ tu cāṣṭamaṃ ||

navamaṃ bhogadevaṃ ca vivaṃ devi dvipaṃcamā ||

ekādaśaś ca khaḍgākhyai dvādaśaṃ rudram eva ca ||

dharā śivaṃ trayodaśaṃ ca mudrāsphoṭaṃ caturddaśaṃ ||

vaṃkāpūraṃ paṃcadaśaṃ bhujasphoṭa ṣada ucyate ||

ṣoḍaśaite mahāsiddhā koṃkaṇe hyadhikāriṇaḥ ||

viprā ṣaḍ kṣatriyo dvau puṣṭheṣṭha saiva sutāḥ smṛtāḥ || (fol. 1v1–4)

End

itidaṃ paramaṃ devi rahasyaṃ kathitaṃ mayā ||

anena vidhinā devi gaḍukaṃ dāpayet tu yaḥ ||

śatakoṭipramāṇaṃ tu brahmaṃḍaṃ hemajaṃ priye ||

datvā śataguṇaṃ puṇyaṃ ayute devatālayaṃ ||

lakālokāṃ ca padavī kodyā vai kubjikātanuḥ ||

bhavatesādhakeṃdro vā ity āha paramaḥ śivaḥ ||

śivo maheśvaro rudraḥ sarvvavyāpī sadodyataḥ ||

sūtre kāyavido yas tu āgamārthaviśāradaḥ ||

navakoṭeśvaraṃ maṃthāsau vidaren mahītale ||

tasya pūjā prakarttayā ātmanā na dhanena ca ||

graṃthāraṃbhe tathā madhye aṃte caiva viśeṣataḥ ||

pūjāṃte arccayet sarvvā guru sarvvopacārakaiḥ ||

vastrair ābharaṇai hṛdyai gorūśva hemajādibhiḥ ||

pradakṣiṇaśataṃ kuryāt sāṣṭāṅgaṃ ca namaskṛtaṃ ||

kṛtam ārambha śāstrasya vyākhyālasvanakeṣu ca ||

ye samāpte varārohe kṛtvā siddhiparo bhavet ||

athavā na kṛte devi vilopāt maraṇaṃ bhavet ||

pacyate niraye ghore yāvad ākhya mamaṣṭakaṃ ||

idaṃ rahasyaṃ kaulāgamo gopanīyaṃ prayatnataḥ ||

gopanāt siddhyate sarvvaṃ satyaṃ satyaṃ na saṃśayaḥ ||

idānīṃ partamaṃ guhyaṃ caturvviṃśatsahasrakaṃ ||

kulataṃtre catuḥ proktaṃ aṣṭāviṃśatsahasrakaṃ || || (fol. 185r8–185v3)

Sub-colophons

iti śrīmahāmanthānabhairavayajñe śatakoṭipravistīrṇe ānvaye navakodyāvatāre śrīkulakaulinīmate śrīkulataṃtrāvatāre caturviṃśatisahasre taṃtrābhidhāne pāraṃparyakathano nāma catuḥsaptatitamaḥ paṭalaḥ || (fol. 7v4–5)

iti śrīmahāmanthānabhairavayajñe śatakoṭipravistīrṇe ānvaye navakoṭipramāṇo ānvaye navakodyāvatāre śrīkulakaulinīmate śrīkulataṃtrāvatārite caturviṃśatisahasre taṃtrābhidhāne upadeśanirṇayo nāma dvāviṃnavatitamaḥ paṭalaḥ || (fol. 178r9–11)

Colophon

iti śrīmanthānabhairavayajñe śatakoṭipravistīrṇe ānvayena ānye navakodyāvatāre śrīcaturvviṃśatisāhasre taṃtrābhidhāne namaskārāśīrvvādavarṇano nāma trinavatitamaḥ paṭalaḥ samāptaṃ śrī śrīmad bhārakaṃ || ||

yādṛśī pauṣṭakaṃ dṛṣṭā tādṛśī likhitaṃ mayā ||

yadi śuddham aśuddham vā kṣemathāṃ parameśvarī || ❁ || (fol. 185v3–5)

Microfilm Details

Reel No. C 24/2a

Date of Filming 21-12-1975

Exposures 194

Used Copy Kathmandu

Type of Film positive

Remarks There are two exposures of fols. 46v–47r, 48v–49r, 78v–79r, 86v–87r, 100v–101r, 106v–107r, 122v–123r, 125v–126r, 129v–130r, 139v–140r, 158v–159r and 162v–163r.
There are three exposures of fols. 2v–3r.
The exposure numbers 50, 53–60, 65–68 and 79 are out of focus.

Catalogued by RT

Date 15-03-2007